B 28-24 Svacchandalalitabhairavatantra

Manuscript culture infobox

Filmed in: B 28/24
Title: Svacchandalalitabhairavatantra
Dimensions: 32 x 5.5 cm x 9 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/691
Remarks: paṭ. 6-8 (karmaprayoga); A 1298/4


Reel No. B 28/24

Inventory No. 73443

Title Svacchandalalitabhairavatantra

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 32.0 x 5.5 cm

Binding Hole(s) 1, in the center-left

Folios 9

Lines per Folio 7

Foliation figures on the verso; in the middle right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/691

Manuscript Features

Excerpts

«Beginning»

❖ oṁ namo mahābhairavāyaḥ(!) ||

atha māraye kṣipraṃ śakraṃ vai niścitān mavān(!) |

apakāraśatair yuktaṃ kṛtaghnaṃ duṣṭacetasaṃ |

kapānadvitayagṛhṛnāmaṃ(!) śatro samālikhet (!)|

kapālamastakastantuṃ viṣāṅgāreṇa bhāvitāṃ |

rudhireṇa samāyuktaṃ (rudrāreṇa) vidarbhitaṃ |

mahāpretavanaṃ gatvā svatsandaṃ(!) pūjayet tataḥ |

kṛṣṇamālyopahāraiś ca tataḥ karmma samārabhet |

vijñāpya bhairavaṃ devaṃ śatrūṇ(!) cāhaṃ nipātayet |

anujñātas tu devena gṛhītvā tu giradvayaṃ |

tantuṃ gatvā mahādevi kapālāsanasaṃsthitaḥ | (fol.1v1–4)


«End»

kapālamāta(!)bharaṇaṃ prahasantaṃ vicintayet |

āgneyāraktavarṇṇābhaśaktihastaṃ sadā maret (!) |

daṇḍahastaṃ smṛtaṃ yoʼsya kṛṣṇavarṇṇaṃ subhīṣanaṃ (!) |

nīlam ī(!)ndīvarābhāsaṃ naiṛtyaṃ khaḍgahastakaṃ |

vyomavahniś (!) ca digbhāge pāśahastāṃ (!) vicintayet |

dhūmrasāmīradigbhāge dhvajahastā sucañcalā |

utta (fol. 9r5–7)

«Colophon»

Microfilm Details

Reel No. B 28/24

Date of Filming 06-10-1970

Exposures 12

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/DS

Date 03-03-2014

Bibliography