B 28-24 Svacchandalalitabhairavatantra
Manuscript culture infobox
Filmed in: B 28/24
Title: Svacchandalalitabhairavatantra
Dimensions: 32 x 5.5 cm x 9 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/691
Remarks: paṭ. 6-8 (karmaprayoga); A 1298/4
Reel No. B 28/24
Inventory No. 73443
Title Svacchandalalitabhairavatantra
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 32.0 x 5.5 cm
Binding Hole(s) 1, in the center-left
Folios 9
Lines per Folio 7
Foliation figures on the verso; in the middle right-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/691
Manuscript Features
Excerpts
«Beginning»
❖ oṁ namo mahābhairavāyaḥ(!) ||
atha māraye kṣipraṃ śakraṃ vai niścitān mavān(!) |
apakāraśatair yuktaṃ kṛtaghnaṃ duṣṭacetasaṃ |
kapānadvitayagṛhṛnāmaṃ(!) śatro samālikhet (!)|
kapālamastakastantuṃ viṣāṅgāreṇa bhāvitāṃ |
rudhireṇa samāyuktaṃ (rudrāreṇa) vidarbhitaṃ |
mahāpretavanaṃ gatvā svatsandaṃ(!) pūjayet tataḥ |
kṛṣṇamālyopahāraiś ca tataḥ karmma samārabhet |
vijñāpya bhairavaṃ devaṃ śatrūṇ(!) cāhaṃ nipātayet |
anujñātas tu devena gṛhītvā tu giradvayaṃ |
tantuṃ gatvā mahādevi kapālāsanasaṃsthitaḥ | (fol.1v1–4)
«End»
kapālamāta(!)bharaṇaṃ prahasantaṃ vicintayet |
āgneyāraktavarṇṇābhaśaktihastaṃ sadā maret (!) |
daṇḍahastaṃ smṛtaṃ yoʼsya kṛṣṇavarṇṇaṃ subhīṣanaṃ (!) |
nīlam ī(!)ndīvarābhāsaṃ naiṛtyaṃ khaḍgahastakaṃ |
vyomavahniś (!) ca digbhāge pāśahastāṃ (!) vicintayet |
dhūmrasāmīradigbhāge dhvajahastā sucañcalā |
utta (fol. 9r5–7)
«Colophon»
Microfilm Details
Reel No. B 28/24
Date of Filming 06-10-1970
Exposures 12
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/DS
Date 03-03-2014
Bibliography